वांछित मन्त्र चुनें
आर्चिक को चुनें

बो꣢धा꣣ सु꣡ मे꣢ मघव꣣न्वा꣢च꣣मे꣢꣫मां यां ते꣣ व꣡सि꣢ष्ठो꣣ अ꣡र्च꣢ति꣣ प्र꣡श꣢स्तिम् । इ꣣मा꣡ ब्रह्म꣢꣯ सध꣣मा꣡दे꣢ जुषस्व ॥९२९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् । इमा ब्रह्म सधमादे जुषस्व ॥९२९॥

मन्त्र उच्चारण
पद पाठ

बो꣡ध꣢꣯ । सु । मे꣣ । मघवन् । वा꣡च꣢꣯म् । आ । इ꣣मा꣡म् । याम् । ते꣣ । व꣡सि꣢꣯ष्ठः । अ꣡र्च꣢꣯ति । प्र꣡श꣢꣯स्तिम् । प्र । श꣣स्तिम् । इमा꣢ । ब्र꣡ह्म꣢꣯ । स꣣धमा꣡दे꣢ । स꣣ध । मा꣡दे꣢ । जु꣣षस्व ॥९२९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 929 | (कौथोम) 3 » 1 » 13 » 3 | (रानायाणीय) 5 » 5 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब उपासक परमात्मा को सम्बोधन करता है।

पदार्थान्वयभाषाः -

हे (मघवन्) ऐश्वर्यवान् वा दानवान् परमात्मन् ! आप (मे) मेरी (इमाम्) इस (प्रशस्तिं वाचम्) आपके गुण-गान की वाणी को (सु आ बोध) भली-भाँति जानिए, (याम्) जिस वाणी को (ते) आपके लिए (वसिष्ठः अर्चति) अपने अन्दर सद्गुणों को अतिशयरूप से बसानेवाला मनुष्य उच्चारण कर रहा है—अर्थात् मैं उच्चारण कर रहा हूँ। आप (सधमादे) सामूहिक उपासना-यज्ञ में (इमा ब्रह्म) इन स्तोत्रों को (जुषस्व) स्वीकार कीजिए ॥३॥

भावार्थभाषाः -

जो लोग श्रद्धा से परमात्मा की गुणावलि की प्रशंसा करते हैं, वे स्वयं भी गुणी होकर उत्कर्ष प्राप्त करते हैं ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोपासकः परमात्मानं सम्बोधयति।

पदार्थान्वयभाषाः -

हे (मघवन्) ऐश्वर्यवन् दानवन् वा परमात्मन् ! त्वम् (मे) मम (इमाम्) एताम् (प्रशस्तिं वाचम्) त्वद्गुणावलिगानरूपां वाणीम् (सु आ बोध) सम्यग् जानीहि, (याम्) वाचम् (ते) तुभ्यम् (वसिष्ठः अर्चति) स्वाभ्यन्तरे सद्गुणानाम् अतिशयेन वासकः जनः उच्चारयति, वसिष्ठोऽहमुच्चारयामीत्यर्थः। [अत्र स्वात्मार्थे प्रथमपुरुषप्रयोगः।] त्वम् (सधमादेः) सामूहिके उपासनायज्ञे। [सह माद्यन्ति जना अत्र इति सधमादो यज्ञः।] (इमा ब्रह्म) इमानि ब्रह्माणि एतानि स्तोत्राणि (जुषस्व) स्वीकुरु। [इमा, ब्रह्म इत्युभयत्र ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शेर्लोपः] ॥३॥१

भावार्थभाषाः -

ये श्रद्धया परमात्मनो गुणावलिं प्रशंसन्ति ते स्वयमपि गुणिनो भूत्वोत्कर्षं लभन्ते ॥३॥

टिप्पणी: १. दयानन्दस्वामिना ऋग्भाष्ये मन्त्रोऽयं विद्वद्विषये व्याख्यातः।